
” Atha saptamodhyāyaḥ “

” Athāto na begān dhāraṇīyamadhyāyaṃ vyākhyāsyāmaḥ || 1||”

“Iti smāha bhagavānātreyaḥ || 2||”

” Na vegān dhārayed dhīmāῆjātān mūtrapurīṣyoḥ | na retaso na vātasya na cchardhāḥ kṣavathorna ca || 3||”

“Nodgārasya na jṛmbhāyā na vegān kṣutpipāsayoḥ | na vāṣpasya na nidrāyā niḥśvāsasya śrameṇa ca || 4||”

” Etān dhārayato jātān vegān rogā bhavanti ye |pṛthak pṛthak cikitsārtha tān me nigadataḥ śṛṇuḥ || 5||”

” Bastimehanayoḥ śūlaḥ mūtrakṛcchraṃ śirorūjā | vināmo vaṅ – kṣaṇānahaḥ syālliṃga mūtranigrahe || 6||”

” Svedāvāgāhanābhyaṃgān sarpiṣaśrcāvapīḍakam | mūtre pratihate kuryāt trividhaṃ bastikarma ca || 7||”

” Pakvāśayaśiraḥ śūlaṃ vātavarcopravartanam| piṇḍikodveṣṭanādhmānaṃ purīṣe syād vidhārite || 8||”

” Śīte śītānilasparśasaṃrūddho balināṃ balī | paktā bhavati hemante mātrādravyagurūkṣamaḥ || 9||”

” Meḍhre vṛṣaṇayoḥ śūlamaṃgamardo hradi vyathā | bhavet pratihate sukre vibaddhaṃ mūtrameva ca || 10||

” Tatrābhyaṃgovagāhaśrca madirā caraṇāyudhāḥ | śāliḥ payo niruhaśca śastaṃ maithunameva ca || 11||”

” Saṃgo viṇmūtravātānāmādhmānaṃ vedanā klamaḥ | jathare vātajāśrcānye rogāḥ syurvātanigrahāt || 12|| “

” Snehasvedavidhistatra vartayo bhojanāni ca | pānāni bastayaśrcaiva śastaṃ vātānulomanam || 13||”

” kaṇḍūkoṭhārūcivyaṃgaṣothapāṇḍvāmayajvarāḥ | kuṣṭhahrallāsavīsarpāśchardinigrahajā gadāḥ || 14||”

” Bhuktvā pracchardanaṃ dhūmo laṃghanaṃ raktamokṣaṇam | Rūkṣānnapānaṃ vyāyāmo virekaścātra ṣasyate || 15||”

” Manyāstambhaḥ ṣiraḥśūlamarditārdhāvabhedakau | indriyāṇāṃ ca daurbalyaṃ kṣavathoḥ syād vidhāraṇāt || 16||”

” Tatrordhvajatrubhyaṃgaḥ svedo dhūmaḥ snāvanaḥ | hitaṃ vātaghnamādhaṃ ca ghṛtaṃ cauttarabhaktikam || 17||”

” Hikkāḥ śrvāsorūci kampo vibandho hṛadayorasoḥ |udgāranigrahāt tatra hikkāyāstulyamauṣadham || 18|| “

” Vināmākṣepasaṃkocāḥ suptiḥ kampaḥ pravepanam | Jṛmbhāyā nigrahāt tatra sarva vātaghnamauṣadham || 19||”

” Kāśrya – daurbalya – vaivaṇryamaṃgamardorūcirbhramaḥ | Kṣudveganigrahāt tatra snigadhoṣṇaṃ laghu bhojanam || 20||”

” Kaṇṭhāsyaśoṣo bādhirya śramaḥ sādo hradi vyathā | pipāsānigrahāt tatra śītaṃ tarpaṇamiṣyate || 21||”

” Pratiṣyāyokṣirogaśrca hṛdroṃgaścārūcirbhramaḥ | vāṣpanigrahaṇāt tatra svapno madhaṃ priyāḥ kathāḥ || 22||”

” Jṛmbhāṃgamardastandrā ca śirorogokṣigauravam | nadrāvidhāraṇāt tatra svapnaṃ saṃvāhanāni ca || 23||”

” Gulmahṛdrogasammohāḥ śramaniḥśvāsadhāraṇāt | jāyante tatra viśrāmo vātaghnyaśca kriyā hiṃtāḥ || 24||”

” Veganigrahajā rogā ya ete parikīrtitāḥ | icchaṃsteṣāmanutpartti vegānetānna dhāryet || 25||”

” Imāṃstu dhārayed vegāt hitārthī pretya ceha ya | sāhasānāmaśastānāṃ manovakkāyakarmaṇām || 26||”

” Lobhaśokabhayakrodhamānavegān vidhārayet | nairlajjyerṣyātirāgāṇāmabhidhyāyāśca buddhimān || 27|| “

” Parūṣasyātimātrasya sūcakasyānṛtasya ca | vakyasyākālayuktasya dhāryed vegamutthitam || 28||”

” Pehapravṛttiryā kācid vidhate parpīḍyā | stribhogasteyahiṃsādhā tasyā vegān vidhārayet || 29||”

” Puṇyaśabdo vipāpatvānmanovākkāyakarmaṇām darmārthakāmān purūṣaḥsukhī bhuṅkte chinoti ca || 30||”

” Śarīraceṣṭā yā ceṣṭā sthairyārthā balvardhanī | dehavyāyāmasaṅkhyātā mātrayā tāṃ samācaret || 31|| “

” Lāghavaṃ karmasāmartha sthairyaṃ duḥkhasahiṣṇutā | doṃṣkṣayognivṛddhiśrca vyāyāmādupajāyate || 32||”

” Śramaḥ klamaḥ kṣaystṛṣṇā raktpittaṃ pratāmakaḥ | ativyāyāmataḥ kāso jvaraśchardiśca jāyate || 33||”

” Vyāyāmahāsya bhāṣyādhvagrāmyadharmaprajāgarān | nocitānapi sevet buddhimānatimātrayā || 34||”

” Tasmāt sādhāraṇaḥ sarvo vidhirvarṣāsu śasyate | udamanthaṃ Divāsvapnamavaśyāyaṃ nadījalam || 35||”

” Uchitādahitād dhīmān kramaśo viramennaraṃ | hitaṃ krameṇa seveta kramaścātropadiśyate || 36||”

” Prakṣepāpacaye tābhyāṃ kramaḥ pādāṃśiko bhavet | ekāntaraṃ tataścodhrva dvayantaraṃ tryantaraṃ tatha || 37||”

“krameṇāpacitā doṣāḥ krameṇopachitā guṇāḥ | santo yāntyapunarbhavamaprakampyā bhavanti va ca || 38||”

” Samapittānilakaphaḥ kecid garbhadimānavāḥ | dṛśyante vātalāḥ kecit pittalāḥ śleṣmalāstatha || 39||”

” Teśāmanāturāḥ pūrve vātalādhāḥ sadaturāḥ | doṣānuśyitā hyeṣāṃ dehaprakṛtirūcyate || 40|| “

” Viparītaguṇasteṣāṃ svasthavṛttervidhirhitaḥ | samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate || 41||”

” Dve adhaḥ sapta śirasi khāni svedamukhāni ca | malāyanani bhādhyante duṣṭairmātrādhikairmalaiḥ || 42||”

” Malavṛddhiṃ gurūtayā lāghavān malasaṅkṣayam | malāyanānāṃ budhyet saṃgotsargādatīva ca ||43||”

” Tān doṣaliṃgairādiśya vyādhīn sādhyānupācaret | vyādhihetupratidvandvairmātrākālau vicārayan || 44||”

” Viṣamasvasthavṛttānāmete rogāstathāpare | jāyantenāturastasmāt svasthavṛttaparo bhavet || 45||”

” Mādhavaprathame māsi nabhasyaprathame punaḥ | sahasyaprathame caiva hārayed doṣasaṃῆcayam || 46||”

” Snigdhasvinnaśarīraṇāmūrdhva cādhaśca nityaṣaḥ | bastikarma tataḥ kuryānnasyakarma ca buddhimān || 47||”

” Yathākrmaṃ yathāyogamata ūrdhva prayojayet | rasāyanāni siddhāni vṛṣyayogāṃśca kālavati || 48||”

” Rogāstathā na jāyante prakṛtistheṣu dhātuṣu | dhātavaśrcābhivardhante jarā māndhmupaiti ca || 49|| “

” Vidhireṣa vikārāṇāmanutpattau nidarśitaḥ | nijānāmitareṣāṃ tu pṛthagevopadekṣyate || 50||”

” Ye bhūtaviṣavāyvagnisaṃprahārādisambhavāḥ | nṛṇāmāgantavo rogāḥ prajῆā teṣvaparādhyati || 51||”

” īrṣyāśokabhyakrodhamānadveṣādayaśca ye | manovikārāstepyuktāḥ sarve prajῆāparādhajāḥ || 52||”

” Tyāgaḥ prakṣāparādhānāmindriyopaśamaḥ smṛtiḥ | deśakālātmavijῆānaṃ sadvṛttasyānuvartanam || 53||”

“āgantūnāmanutpattāveṣa mārgo nidarśitaḥ | prājῆaḥ prāgeva tat kuryāddhitaṃ vidhādhadātamanaḥ || 54||”

” āptopadeśaprajnānaṃ pratipattiśca karaṇam | vikarāṇāmanutpattāvutpannānāṃ ca śāntaye || 55||”

” Pāpavṛttavacaḥ sattvāḥ sūcakāḥ kalahapriyāḥ | marmopahāsino lubdhā pravṛddhidviṣaḥ śāṭhāḥ || 56||”

” Parāpavādaratayaścapalā ripusevinaḥ | nirghṛṇāstyaktadharmāṇaḥ parivarjyā narādhamāḥ || 57||”

” Buddhividhāvayaḥ śīladhairyasmṛtisamādhibhiḥ | vṛddhopasevino vṛddhāḥ svabhāvajῆā gatavyathāḥ || 58||”

” Sumukhāḥ sarvabhūtānāṃ praśāntāḥ śaṃsitavratāḥ | sevyāḥ sanmārgavaktāraḥ puṇyaśravaṇadarśanāḥ || 59||”

” āhārācāraceṣṭāsu sukhārthi pretya ceha ca | paraṃ prayatnamātiṣṭhed buddhimān hitasevane || 60||”

” Na naktaṃ dadhi bhuῆjīta na cāpyagṛtaśarkaram | nāmudgayūṣaṃ nākṣaudraṃ naoṣṇaṃ nāmalakairvinā || 61||”

” Jvarāsṛkpittvīsarpakuṣṭhapāṇḍvāmayabhramān | prāpnuyāt kāmalāṃ cogrāṃ virdhi hitvā dadhipriyaḥ || 62||”

” Vegā vigasamutthāśrca ragāsteṣāṃ ca bheṣajam | yeṣāṃ vegā vidhāryāśca yadartha yaddhitāhitam || 63||”

” Ucite cāhite vajrye sevye cānucite kramaḥ | yathāprakṛti cāhāro malāyanagadauśadham || 64||”

” Bhaviṣyatāmanutpattau rogāṇāmauṣadhaṃ ca yat | varjyāḥ sevyāśrca puruṣā dhīmatātmasukhārthinā || 65||”

” Vidhinā dadhi sevyaṃ ca yen yasmāttadatrijaḥ | na vegān dhāraṇedhayāye sarvamevāvadanmuniḥ || 66||”

” Ityagniveśakṛte tantre carakpratisanskṛte sūtrasthāne svasthavṛttacatuṣke na vegān dhāraṇīyo nām saptamodhyāyaḥ || 7||”