7th Chapter Charaka Samhita Sutra Sthana

” Atha saptamodhyāyaḥ “

1st verse - Charaka Samhita Sutra Chapter 7

” Athāto na begān dhāraṇīyamadhyāyaṃ vyākhyāsyāmaḥ || 1||”

2nd verse - Charaka Samhita Sutra Chapter 7

“Iti smāha bhagavānātreyaḥ || 2||”

3rd verse - Charaka Samhita Sutra Chapter 7

” Na vegān dhārayed dhīmāῆjātān mūtrapurīṣyoḥ | na retaso na vātasya na cchardhāḥ kṣavathorna ca || 3||”

4th verse - Charaka Samhita Sutra Chapter 7

“Nodgārasya na jṛmbhāyā na vegān kṣutpipāsayoḥ | na vāṣpasya na nidrāyā niḥśvāsasya śrameṇa ca || 4||”

5th verse - Charaka Samhita Sutra Chapter 7

” Etān dhārayato jātān vegān rogā bhavanti ye |pṛthak pṛthak cikitsārtha tān me nigadataḥ śṛṇuḥ || 5||”

6th verse - Charaka Samhita Sutra Chapter 7

” Bastimehanayoḥ śūlaḥ mūtrakṛcchraṃ śirorūjā | vināmo vaṅ – kṣaṇānahaḥ syālliṃga mūtranigrahe || 6||”

7th verse - Charaka Samhita Sutra Chapter 7

” Svedāvāgāhanābhyaṃgān sarpiṣaśrcāvapīḍakam | mūtre pratihate kuryāt trividhaṃ bastikarma ca || 7||”

8th verse - Charaka Samhita Sutra Chapter 7

” Pakvāśayaśiraḥ śūlaṃ vātavarcopravartanam| piṇḍikodveṣṭanādhmānaṃ purīṣe syād vidhārite || 8||”

9th verse - Charaka Samhita Sutra Chapter 7

” Śīte śītānilasparśasaṃrūddho balināṃ balī | paktā bhavati hemante mātrādravyagurūkṣamaḥ || 9||”

10th verse - Charaka Samhita Sutra Chapter 7

” Meḍhre vṛṣaṇayoḥ śūlamaṃgamardo hradi vyathā | bhavet pratihate sukre vibaddhaṃ mūtrameva ca || 10||

11th verse - Charaka Samhita Sutra Chapter 7

” Tatrābhyaṃgovagāhaśrca madirā caraṇāyudhāḥ | śāliḥ payo niruhaśca śastaṃ maithunameva ca || 11||”

12th verse - Charaka Samhita Sutra Chapter 7

” Saṃgo viṇmūtravātānāmādhmānaṃ vedanā klamaḥ | jathare vātajāśrcānye rogāḥ syurvātanigrahāt || 12|| “

13th verse - Charaka Samhita Sutra Chapter 7

” Snehasvedavidhistatra vartayo bhojanāni ca | pānāni bastayaśrcaiva śastaṃ vātānulomanam || 13||”

14th verse - Charaka Samhita Sutra Chapter 7

” kaṇḍūkoṭhārūcivyaṃgaṣothapāṇḍvāmayajvarāḥ | kuṣṭhahrallāsavīsarpāśchardinigrahajā gadāḥ || 14||”

15th verse - Charaka Samhita Sutra Chapter 7

” Bhuktvā pracchardanaṃ dhūmo laṃghanaṃ raktamokṣaṇam | Rūkṣānnapānaṃ vyāyāmo virekaścātra ṣasyate || 15||”

16th verse - Charaka Samhita Sutra Chapter 7

” Manyāstambhaḥ ṣiraḥśūlamarditārdhāvabhedakau | indriyāṇāṃ ca daurbalyaṃ kṣavathoḥ syād vidhāraṇāt || 16||”

17th verse - Charaka Samhita Sutra Chapter 7

” Tatrordhvajatrubhyaṃgaḥ svedo dhūmaḥ snāvanaḥ | hitaṃ vātaghnamādhaṃ ca ghṛtaṃ cauttarabhaktikam || 17||”

18th verse - Charaka Samhita Sutra Chapter 7

” Hikkāḥ śrvāsorūci kampo vibandho hṛadayorasoḥ |udgāranigrahāt tatra hikkāyāstulyamauṣadham || 18|| “

19th verse - Charaka Samhita Sutra Chapter 7

” Vināmākṣepasaṃkocāḥ suptiḥ kampaḥ pravepanam | Jṛmbhāyā nigrahāt tatra sarva vātaghnamauṣadham || 19||”

20th verse - Charaka Samhita Sutra Chapter 7

” Kāśrya – daurbalya – vaivaṇryamaṃgamardorūcirbhramaḥ | Kṣudveganigrahāt tatra snigadhoṣṇaṃ laghu bhojanam || 20||”

21st verse - Charaka Samhita Sutra Chapter 7

” Kaṇṭhāsyaśoṣo bādhirya śramaḥ sādo hradi vyathā | pipāsānigrahāt tatra śītaṃ tarpaṇamiṣyate || 21||”

22nd verse - Charaka Samhita Sutra Chapter 7

” Pratiṣyāyokṣirogaśrca hṛdroṃgaścārūcirbhramaḥ | vāṣpanigrahaṇāt tatra svapno madhaṃ priyāḥ kathāḥ || 22||”

23rd verse - Charaka Samhita Sutra Chapter 7

” Jṛmbhāṃgamardastandrā ca śirorogokṣigauravam | nadrāvidhāraṇāt tatra svapnaṃ saṃvāhanāni ca || 23||”

24th verse - Charaka Samhita Sutra Chapter 7

” Gulmahṛdrogasammohāḥ śramaniḥśvāsadhāraṇāt | jāyante tatra viśrāmo vātaghnyaśca kriyā hiṃtāḥ || 24||”

25th verse - Charaka Samhita Sutra Chapter 7

” Veganigrahajā rogā ya ete parikīrtitāḥ | icchaṃsteṣāmanutpartti vegānetānna dhāryet || 25||”

26th verse - Charaka Samhita Sutra Chapter 7

” Imāṃstu dhārayed vegāt hitārthī pretya ceha ya | sāhasānāmaśastānāṃ manovakkāyakarmaṇām || 26||”

27th verse - Charaka Samhita Sutra Chapter 7

” Lobhaśokabhayakrodhamānavegān vidhārayet | nairlajjyerṣyātirāgāṇāmabhidhyāyāśca buddhimān || 27|| “

28th verse - Charaka Samhita Sutra Chapter 7

” Parūṣasyātimātrasya sūcakasyānṛtasya ca | vakyasyākālayuktasya dhāryed vegamutthitam || 28||”

29th verse - Charaka Samhita Sutra Chapter 7

” Pehapravṛttiryā kācid vidhate parpīḍyā | stribhogasteyahiṃsādhā tasyā vegān vidhārayet || 29||”

30th verse - Charaka Samhita Sutra Chapter 7

” Puṇyaśabdo vipāpatvānmanovākkāyakarmaṇām darmārthakāmān purūṣaḥsukhī bhuṅkte chinoti ca || 30||”

31st verse - Charaka Samhita Sutra Chapter 7

” Śarīraceṣṭā yā ceṣṭā sthairyārthā balvardhanī | dehavyāyāmasaṅkhyātā mātrayā tāṃ samācaret || 31|| “

32th verse - Charaka Samhita Sutra Chapter 7

” Lāghavaṃ karmasāmartha sthairyaṃ duḥkhasahiṣṇutā | doṃṣkṣayognivṛddhiśrca vyāyāmādupajāyate || 32||”

33rd verse - Charaka Samhita Sutra Chapter 7

” Śramaḥ klamaḥ kṣaystṛṣṇā raktpittaṃ pratāmakaḥ | ativyāyāmataḥ kāso jvaraśchardiśca jāyate || 33||”

34th verse - Charaka Samhita Sutra Chapter 7

” Vyāyāmahāsya bhāṣyādhvagrāmyadharmaprajāgarān | nocitānapi sevet buddhimānatimātrayā || 34||”

35th verse - Charaka Samhita Sutra Chapter 7

” Tasmāt sādhāraṇaḥ sarvo vidhirvarṣāsu śasyate | udamanthaṃ Divāsvapnamavaśyāyaṃ nadījalam || 35||”

36th verse - Charaka Samhita Sutra Chapter 7

” Uchitādahitād dhīmān kramaśo viramennaraṃ | hitaṃ krameṇa seveta kramaścātropadiśyate || 36||”

37th verse - Charaka Samhita Sutra Chapter 7

” Prakṣepāpacaye tābhyāṃ kramaḥ pādāṃśiko bhavet | ekāntaraṃ tataścodhrva dvayantaraṃ tryantaraṃ tatha || 37||”

38th verse - Charaka Samhita Sutra Chapter 7

“krameṇāpacitā doṣāḥ krameṇopachitā guṇāḥ | santo yāntyapunarbhavamaprakampyā bhavanti va ca || 38||”

39th verse - Charaka Samhita Sutra Chapter 7

” Samapittānilakaphaḥ kecid garbhadimānavāḥ | dṛśyante vātalāḥ kecit pittalāḥ śleṣmalāstatha || 39||”

40th verse - Charaka Samhita Sutra Chapter 7

” Teśāmanāturāḥ pūrve vātalādhāḥ sadaturāḥ | doṣānuśyitā hyeṣāṃ dehaprakṛtirūcyate || 40|| “

41st verse - Charaka Samhita Sutra Chapter 7

” Viparītaguṇasteṣāṃ svasthavṛttervidhirhitaḥ | samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate || 41||”

42nd verse - Charaka Samhita Sutra Chapter 7

” Dve adhaḥ sapta śirasi khāni svedamukhāni ca | malāyanani bhādhyante duṣṭairmātrādhikairmalaiḥ || 42||”

43rd verse - Charaka Samhita Sutra Chapter 7

” Malavṛddhiṃ gurūtayā lāghavān malasaṅkṣayam | malāyanānāṃ budhyet saṃgotsargādatīva ca ||43||”

44th verse - Charaka Samhita Sutra Chapter 7

” Tān doṣaliṃgairādiśya vyādhīn sādhyānupācaret | vyādhihetupratidvandvairmātrākālau vicārayan || 44||”

45th verse - Charaka Samhita Sutra Chapter 7

” Viṣamasvasthavṛttānāmete rogāstathāpare | jāyantenāturastasmāt svasthavṛttaparo bhavet || 45||”

46th verse - Charaka Samhita Sutra Chapter 7

” Mādhavaprathame māsi nabhasyaprathame punaḥ | sahasyaprathame caiva hārayed doṣasaṃῆcayam || 46||”

47th verse - Charaka Samhita Sutra Chapter 7

” Snigdhasvinnaśarīraṇāmūrdhva cādhaśca nityaṣaḥ | bastikarma tataḥ kuryānnasyakarma ca buddhimān || 47||”

48th verse - Charaka Samhita Sutra Chapter 7

” Yathākrmaṃ yathāyogamata ūrdhva prayojayet | rasāyanāni siddhāni vṛṣyayogāṃśca kālavati || 48||”

49th verse - Charaka Samhita Sutra Chapter 7

” Rogāstathā na jāyante prakṛtistheṣu dhātuṣu | dhātavaśrcābhivardhante jarā māndhmupaiti ca || 49|| “

50th verse - Charaka Samhita Sutra Chapter 7

” Vidhireṣa vikārāṇāmanutpattau nidarśitaḥ | nijānāmitareṣāṃ tu pṛthagevopadekṣyate || 50||”

51st verse - Charaka Samhita Sutra Chapter 7

” Ye bhūtaviṣavāyvagnisaṃprahārādisambhavāḥ | nṛṇāmāgantavo rogāḥ prajῆā teṣvaparādhyati || 51||”

52nd verse - Charaka Samhita Sutra Chapter 7

” īrṣyāśokabhyakrodhamānadveṣādayaśca ye | manovikārāstepyuktāḥ sarve prajῆāparādhajāḥ || 52||”

53rd verse - Charaka Samhita Sutra Chapter 7

” Tyāgaḥ prakṣāparādhānāmindriyopaśamaḥ smṛtiḥ | deśakālātmavijῆānaṃ sadvṛttasyānuvartanam || 53||”

54th verse - Charaka Samhita Sutra Chapter 7

“āgantūnāmanutpattāveṣa mārgo nidarśitaḥ | prājῆaḥ prāgeva tat kuryāddhitaṃ vidhādhadātamanaḥ || 54||”

55th verse - Charaka Samhita Sutra Chapter 7

” āptopadeśaprajnānaṃ pratipattiśca karaṇam | vikarāṇāmanutpattāvutpannānāṃ ca śāntaye || 55||”

56th verse - Charaka Samhita Sutra Chapter 7

” Pāpavṛttavacaḥ sattvāḥ sūcakāḥ kalahapriyāḥ | marmopahāsino lubdhā pravṛddhidviṣaḥ śāṭhāḥ || 56||”

57th verse - Charaka Samhita Sutra Chapter 7

” Parāpavādaratayaścapalā ripusevinaḥ | nirghṛṇāstyaktadharmāṇaḥ parivarjyā narādhamāḥ || 57||”

58th verse - Charaka Samhita Sutra Chapter 7

” Buddhividhāvayaḥ śīladhairyasmṛtisamādhibhiḥ | vṛddhopasevino vṛddhāḥ svabhāvajῆā gatavyathāḥ || 58||”

59th verse - Charaka Samhita Sutra Chapter 7

” Sumukhāḥ sarvabhūtānāṃ praśāntāḥ śaṃsitavratāḥ | sevyāḥ sanmārgavaktāraḥ puṇyaśravaṇadarśanāḥ || 59||”

60th verse - Charaka Samhita Sutra Chapter 7

” āhārācāraceṣṭāsu sukhārthi pretya ceha ca | paraṃ prayatnamātiṣṭhed buddhimān hitasevane || 60||”

61st verse - Charaka Samhita Sutra Chapter 7

” Na naktaṃ dadhi bhuῆjīta na cāpyagṛtaśarkaram | nāmudgayūṣaṃ nākṣaudraṃ naoṣṇaṃ nāmalakairvinā || 61||”

62nd verse - Charaka Samhita Sutra Chapter 7

” Jvarāsṛkpittvīsarpakuṣṭhapāṇḍvāmayabhramān | prāpnuyāt kāmalāṃ cogrāṃ virdhi hitvā dadhipriyaḥ || 62||”

63rd verse - Charaka Samhita Sutra Chapter 7

” Vegā vigasamutthāśrca ragāsteṣāṃ ca bheṣajam | yeṣāṃ vegā vidhāryāśca yadartha yaddhitāhitam || 63||”

64th verse - Charaka Samhita Sutra Chapter 7

” Ucite cāhite vajrye sevye cānucite kramaḥ | yathāprakṛti cāhāro malāyanagadauśadham || 64||”

65th verse - Charaka Samhita Sutra Chapter 7

” Bhaviṣyatāmanutpattau rogāṇāmauṣadhaṃ ca yat | varjyāḥ sevyāśrca puruṣā dhīmatātmasukhārthinā || 65||”

66th verse - Charaka Samhita Sutra Chapter 7

” Vidhinā dadhi sevyaṃ ca yen yasmāttadatrijaḥ | na vegān dhāraṇedhayāye sarvamevāvadanmuniḥ || 66||”

Final verse - Charaka Samhita Sutra Chapter 7

” Ityagniveśakṛte tantre carakpratisanskṛte sūtrasthāne svasthavṛttacatuṣke na vegān dhāraṇīyo nām saptamodhyāyaḥ || 7||”

 

Chapter 01

Lorem ipsum dolor sit amet, consectetur adipisicing elit, sed do eiusmod tempor incididunt ut labore et dolore magna aliqua. 

Lorem ipsum dolor sit amet, consectetur adipisicing elit, sed do eiusmod tempor incididunt.


Chapter 01

Lorem ipsum dolor sit amet, consectetur adipisicing elit, sed do eiusmod tempor incididunt ut labore et dolore magna aliqua. 

Ut enim ad minim veniam, quis nostrud exercitation ullamco quis nostrud exercitation.

New

Available on eBook Readers. Buy Your Copy Today!

Lorem ipsum dolor sit amet, consectetur adipisicing elit, sed do eiusmod tempor incididunt ut labore et dolore magna

>
error: Content is protected !!